Declension table of ?ohiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeohiṣyamāṇaḥ ohiṣyamāṇau ohiṣyamāṇāḥ
Vocativeohiṣyamāṇa ohiṣyamāṇau ohiṣyamāṇāḥ
Accusativeohiṣyamāṇam ohiṣyamāṇau ohiṣyamāṇān
Instrumentalohiṣyamāṇena ohiṣyamāṇābhyām ohiṣyamāṇaiḥ ohiṣyamāṇebhiḥ
Dativeohiṣyamāṇāya ohiṣyamāṇābhyām ohiṣyamāṇebhyaḥ
Ablativeohiṣyamāṇāt ohiṣyamāṇābhyām ohiṣyamāṇebhyaḥ
Genitiveohiṣyamāṇasya ohiṣyamāṇayoḥ ohiṣyamāṇānām
Locativeohiṣyamāṇe ohiṣyamāṇayoḥ ohiṣyamāṇeṣu

Compound ohiṣyamāṇa -

Adverb -ohiṣyamāṇam -ohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria