Declension table of ?ūhivas

Deva

MasculineSingularDualPlural
Nominativeūhivān ūhivāṃsau ūhivāṃsaḥ
Vocativeūhivan ūhivāṃsau ūhivāṃsaḥ
Accusativeūhivāṃsam ūhivāṃsau ūhuṣaḥ
Instrumentalūhuṣā ūhivadbhyām ūhivadbhiḥ
Dativeūhuṣe ūhivadbhyām ūhivadbhyaḥ
Ablativeūhuṣaḥ ūhivadbhyām ūhivadbhyaḥ
Genitiveūhuṣaḥ ūhuṣoḥ ūhuṣām
Locativeūhuṣi ūhuṣoḥ ūhivatsu

Compound ūhivat -

Adverb -ūhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria