Declension table of ?ohitavya

Deva

NeuterSingularDualPlural
Nominativeohitavyam ohitavye ohitavyāni
Vocativeohitavya ohitavye ohitavyāni
Accusativeohitavyam ohitavye ohitavyāni
Instrumentalohitavyena ohitavyābhyām ohitavyaiḥ
Dativeohitavyāya ohitavyābhyām ohitavyebhyaḥ
Ablativeohitavyāt ohitavyābhyām ohitavyebhyaḥ
Genitiveohitavyasya ohitavyayoḥ ohitavyānām
Locativeohitavye ohitavyayoḥ ohitavyeṣu

Compound ohitavya -

Adverb -ohitavyam -ohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria