Declension table of ?ohiṣyantī

Deva

FeminineSingularDualPlural
Nominativeohiṣyantī ohiṣyantyau ohiṣyantyaḥ
Vocativeohiṣyanti ohiṣyantyau ohiṣyantyaḥ
Accusativeohiṣyantīm ohiṣyantyau ohiṣyantīḥ
Instrumentalohiṣyantyā ohiṣyantībhyām ohiṣyantībhiḥ
Dativeohiṣyantyai ohiṣyantībhyām ohiṣyantībhyaḥ
Ablativeohiṣyantyāḥ ohiṣyantībhyām ohiṣyantībhyaḥ
Genitiveohiṣyantyāḥ ohiṣyantyoḥ ohiṣyantīnām
Locativeohiṣyantyām ohiṣyantyoḥ ohiṣyantīṣu

Compound ohiṣyanti - ohiṣyantī -

Adverb -ohiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria