Declension table of ?ohiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeohiṣyamāṇā ohiṣyamāṇe ohiṣyamāṇāḥ
Vocativeohiṣyamāṇe ohiṣyamāṇe ohiṣyamāṇāḥ
Accusativeohiṣyamāṇām ohiṣyamāṇe ohiṣyamāṇāḥ
Instrumentalohiṣyamāṇayā ohiṣyamāṇābhyām ohiṣyamāṇābhiḥ
Dativeohiṣyamāṇāyai ohiṣyamāṇābhyām ohiṣyamāṇābhyaḥ
Ablativeohiṣyamāṇāyāḥ ohiṣyamāṇābhyām ohiṣyamāṇābhyaḥ
Genitiveohiṣyamāṇāyāḥ ohiṣyamāṇayoḥ ohiṣyamāṇānām
Locativeohiṣyamāṇāyām ohiṣyamāṇayoḥ ohiṣyamāṇāsu

Adverb -ohiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria