Declension table of ?ohiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeohiṣyamāṇam ohiṣyamāṇe ohiṣyamāṇāni
Vocativeohiṣyamāṇa ohiṣyamāṇe ohiṣyamāṇāni
Accusativeohiṣyamāṇam ohiṣyamāṇe ohiṣyamāṇāni
Instrumentalohiṣyamāṇena ohiṣyamāṇābhyām ohiṣyamāṇaiḥ
Dativeohiṣyamāṇāya ohiṣyamāṇābhyām ohiṣyamāṇebhyaḥ
Ablativeohiṣyamāṇāt ohiṣyamāṇābhyām ohiṣyamāṇebhyaḥ
Genitiveohiṣyamāṇasya ohiṣyamāṇayoḥ ohiṣyamāṇānām
Locativeohiṣyamāṇe ohiṣyamāṇayoḥ ohiṣyamāṇeṣu

Compound ohiṣyamāṇa -

Adverb -ohiṣyamāṇam -ohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria