Conjugation tables of ?uṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstuṅkhāmi uṅkhāvaḥ uṅkhāmaḥ
Seconduṅkhasi uṅkhathaḥ uṅkhatha
Thirduṅkhati uṅkhataḥ uṅkhanti


MiddleSingularDualPlural
Firstuṅkhe uṅkhāvahe uṅkhāmahe
Seconduṅkhase uṅkhethe uṅkhadhve
Thirduṅkhate uṅkhete uṅkhante


PassiveSingularDualPlural
Firstuṅkhye uṅkhyāvahe uṅkhyāmahe
Seconduṅkhyase uṅkhyethe uṅkhyadhve
Thirduṅkhyate uṅkhyete uṅkhyante


Imperfect

ActiveSingularDualPlural
Firstauṅkham auṅkhāva auṅkhāma
Secondauṅkhaḥ auṅkhatam auṅkhata
Thirdauṅkhat auṅkhatām auṅkhan


MiddleSingularDualPlural
Firstauṅkhe auṅkhāvahi auṅkhāmahi
Secondauṅkhathāḥ auṅkhethām auṅkhadhvam
Thirdauṅkhata auṅkhetām auṅkhanta


PassiveSingularDualPlural
Firstauṅkhye auṅkhyāvahi auṅkhyāmahi
Secondauṅkhyathāḥ auṅkhyethām auṅkhyadhvam
Thirdauṅkhyata auṅkhyetām auṅkhyanta


Optative

ActiveSingularDualPlural
Firstuṅkheyam uṅkheva uṅkhema
Seconduṅkheḥ uṅkhetam uṅkheta
Thirduṅkhet uṅkhetām uṅkheyuḥ


MiddleSingularDualPlural
Firstuṅkheya uṅkhevahi uṅkhemahi
Seconduṅkhethāḥ uṅkheyāthām uṅkhedhvam
Thirduṅkheta uṅkheyātām uṅkheran


PassiveSingularDualPlural
Firstuṅkhyeya uṅkhyevahi uṅkhyemahi
Seconduṅkhyethāḥ uṅkhyeyāthām uṅkhyedhvam
Thirduṅkhyeta uṅkhyeyātām uṅkhyeran


Imperative

ActiveSingularDualPlural
Firstuṅkhāni uṅkhāva uṅkhāma
Seconduṅkha uṅkhatam uṅkhata
Thirduṅkhatu uṅkhatām uṅkhantu


MiddleSingularDualPlural
Firstuṅkhai uṅkhāvahai uṅkhāmahai
Seconduṅkhasva uṅkhethām uṅkhadhvam
Thirduṅkhatām uṅkhetām uṅkhantām


PassiveSingularDualPlural
Firstuṅkhyai uṅkhyāvahai uṅkhyāmahai
Seconduṅkhyasva uṅkhyethām uṅkhyadhvam
Thirduṅkhyatām uṅkhyetām uṅkhyantām


Future

ActiveSingularDualPlural
Firstuṅkhiṣyāmi uṅkhiṣyāvaḥ uṅkhiṣyāmaḥ
Seconduṅkhiṣyasi uṅkhiṣyathaḥ uṅkhiṣyatha
Thirduṅkhiṣyati uṅkhiṣyataḥ uṅkhiṣyanti


MiddleSingularDualPlural
Firstuṅkhiṣye uṅkhiṣyāvahe uṅkhiṣyāmahe
Seconduṅkhiṣyase uṅkhiṣyethe uṅkhiṣyadhve
Thirduṅkhiṣyate uṅkhiṣyete uṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstuṅkhitāsmi uṅkhitāsvaḥ uṅkhitāsmaḥ
Seconduṅkhitāsi uṅkhitāsthaḥ uṅkhitāstha
Thirduṅkhitā uṅkhitārau uṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoṅkha ūṅkhiva ūṅkhima
Seconduvoṅkhitha ūṅkhathuḥ ūṅkha
Thirduvoṅkha ūṅkhatuḥ ūṅkhuḥ


MiddleSingularDualPlural
Firstūṅkhe ūṅkhivahe ūṅkhimahe
Secondūṅkhiṣe ūṅkhāthe ūṅkhidhve
Thirdūṅkhe ūṅkhāte ūṅkhire


Benedictive

ActiveSingularDualPlural
Firstuṅkhyāsam uṅkhyāsva uṅkhyāsma
Seconduṅkhyāḥ uṅkhyāstam uṅkhyāsta
Thirduṅkhyāt uṅkhyāstām uṅkhyāsuḥ

Participles

Past Passive Participle
uṅkhita m. n. uṅkhitā f.

Past Active Participle
uṅkhitavat m. n. uṅkhitavatī f.

Present Active Participle
uṅkhat m. n. uṅkhantī f.

Present Middle Participle
uṅkhamāna m. n. uṅkhamānā f.

Present Passive Participle
uṅkhyamāna m. n. uṅkhyamānā f.

Future Active Participle
uṅkhiṣyat m. n. uṅkhiṣyantī f.

Future Middle Participle
uṅkhiṣyamāṇa m. n. uṅkhiṣyamāṇā f.

Future Passive Participle
uṅkhitavya m. n. uṅkhitavyā f.

Future Passive Participle
uṅkhya m. n. uṅkhyā f.

Future Passive Participle
uṅkhanīya m. n. uṅkhanīyā f.

Perfect Active Participle
ūṅkhivas m. n. ūṅkhuṣī f.

Perfect Middle Participle
ūṅkhāna m. n. ūṅkhānā f.

Indeclinable forms

Infinitive
uṅkhitum

Absolutive
uṅkhitvā

Absolutive
-uṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria