Declension table of ?uṅkhitavya

Deva

NeuterSingularDualPlural
Nominativeuṅkhitavyam uṅkhitavye uṅkhitavyāni
Vocativeuṅkhitavya uṅkhitavye uṅkhitavyāni
Accusativeuṅkhitavyam uṅkhitavye uṅkhitavyāni
Instrumentaluṅkhitavyena uṅkhitavyābhyām uṅkhitavyaiḥ
Dativeuṅkhitavyāya uṅkhitavyābhyām uṅkhitavyebhyaḥ
Ablativeuṅkhitavyāt uṅkhitavyābhyām uṅkhitavyebhyaḥ
Genitiveuṅkhitavyasya uṅkhitavyayoḥ uṅkhitavyānām
Locativeuṅkhitavye uṅkhitavyayoḥ uṅkhitavyeṣu

Compound uṅkhitavya -

Adverb -uṅkhitavyam -uṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria