Declension table of ?ūṅkhāna

Deva

MasculineSingularDualPlural
Nominativeūṅkhānaḥ ūṅkhānau ūṅkhānāḥ
Vocativeūṅkhāna ūṅkhānau ūṅkhānāḥ
Accusativeūṅkhānam ūṅkhānau ūṅkhānān
Instrumentalūṅkhānena ūṅkhānābhyām ūṅkhānaiḥ ūṅkhānebhiḥ
Dativeūṅkhānāya ūṅkhānābhyām ūṅkhānebhyaḥ
Ablativeūṅkhānāt ūṅkhānābhyām ūṅkhānebhyaḥ
Genitiveūṅkhānasya ūṅkhānayoḥ ūṅkhānānām
Locativeūṅkhāne ūṅkhānayoḥ ūṅkhāneṣu

Compound ūṅkhāna -

Adverb -ūṅkhānam -ūṅkhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria