Declension table of ?uṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeuṅkhiṣyantī uṅkhiṣyantyau uṅkhiṣyantyaḥ
Vocativeuṅkhiṣyanti uṅkhiṣyantyau uṅkhiṣyantyaḥ
Accusativeuṅkhiṣyantīm uṅkhiṣyantyau uṅkhiṣyantīḥ
Instrumentaluṅkhiṣyantyā uṅkhiṣyantībhyām uṅkhiṣyantībhiḥ
Dativeuṅkhiṣyantyai uṅkhiṣyantībhyām uṅkhiṣyantībhyaḥ
Ablativeuṅkhiṣyantyāḥ uṅkhiṣyantībhyām uṅkhiṣyantībhyaḥ
Genitiveuṅkhiṣyantyāḥ uṅkhiṣyantyoḥ uṅkhiṣyantīnām
Locativeuṅkhiṣyantyām uṅkhiṣyantyoḥ uṅkhiṣyantīṣu

Compound uṅkhiṣyanti - uṅkhiṣyantī -

Adverb -uṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria