Declension table of ?uṅkhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeuṅkhiṣyamāṇam uṅkhiṣyamāṇe uṅkhiṣyamāṇāni
Vocativeuṅkhiṣyamāṇa uṅkhiṣyamāṇe uṅkhiṣyamāṇāni
Accusativeuṅkhiṣyamāṇam uṅkhiṣyamāṇe uṅkhiṣyamāṇāni
Instrumentaluṅkhiṣyamāṇena uṅkhiṣyamāṇābhyām uṅkhiṣyamāṇaiḥ
Dativeuṅkhiṣyamāṇāya uṅkhiṣyamāṇābhyām uṅkhiṣyamāṇebhyaḥ
Ablativeuṅkhiṣyamāṇāt uṅkhiṣyamāṇābhyām uṅkhiṣyamāṇebhyaḥ
Genitiveuṅkhiṣyamāṇasya uṅkhiṣyamāṇayoḥ uṅkhiṣyamāṇānām
Locativeuṅkhiṣyamāṇe uṅkhiṣyamāṇayoḥ uṅkhiṣyamāṇeṣu

Compound uṅkhiṣyamāṇa -

Adverb -uṅkhiṣyamāṇam -uṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria