Declension table of ?ūṅkhāna

Deva

NeuterSingularDualPlural
Nominativeūṅkhānam ūṅkhāne ūṅkhānāni
Vocativeūṅkhāna ūṅkhāne ūṅkhānāni
Accusativeūṅkhānam ūṅkhāne ūṅkhānāni
Instrumentalūṅkhānena ūṅkhānābhyām ūṅkhānaiḥ
Dativeūṅkhānāya ūṅkhānābhyām ūṅkhānebhyaḥ
Ablativeūṅkhānāt ūṅkhānābhyām ūṅkhānebhyaḥ
Genitiveūṅkhānasya ūṅkhānayoḥ ūṅkhānānām
Locativeūṅkhāne ūṅkhānayoḥ ūṅkhāneṣu

Compound ūṅkhāna -

Adverb -ūṅkhānam -ūṅkhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria