Declension table of ?uṅkhitavat

Deva

NeuterSingularDualPlural
Nominativeuṅkhitavat uṅkhitavantī uṅkhitavatī uṅkhitavanti
Vocativeuṅkhitavat uṅkhitavantī uṅkhitavatī uṅkhitavanti
Accusativeuṅkhitavat uṅkhitavantī uṅkhitavatī uṅkhitavanti
Instrumentaluṅkhitavatā uṅkhitavadbhyām uṅkhitavadbhiḥ
Dativeuṅkhitavate uṅkhitavadbhyām uṅkhitavadbhyaḥ
Ablativeuṅkhitavataḥ uṅkhitavadbhyām uṅkhitavadbhyaḥ
Genitiveuṅkhitavataḥ uṅkhitavatoḥ uṅkhitavatām
Locativeuṅkhitavati uṅkhitavatoḥ uṅkhitavatsu

Adverb -uṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria