Declension table of ?uṅkhanīya

Deva

MasculineSingularDualPlural
Nominativeuṅkhanīyaḥ uṅkhanīyau uṅkhanīyāḥ
Vocativeuṅkhanīya uṅkhanīyau uṅkhanīyāḥ
Accusativeuṅkhanīyam uṅkhanīyau uṅkhanīyān
Instrumentaluṅkhanīyena uṅkhanīyābhyām uṅkhanīyaiḥ uṅkhanīyebhiḥ
Dativeuṅkhanīyāya uṅkhanīyābhyām uṅkhanīyebhyaḥ
Ablativeuṅkhanīyāt uṅkhanīyābhyām uṅkhanīyebhyaḥ
Genitiveuṅkhanīyasya uṅkhanīyayoḥ uṅkhanīyānām
Locativeuṅkhanīye uṅkhanīyayoḥ uṅkhanīyeṣu

Compound uṅkhanīya -

Adverb -uṅkhanīyam -uṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria