Declension table of ?uṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeuṅkhitavān uṅkhitavantau uṅkhitavantaḥ
Vocativeuṅkhitavan uṅkhitavantau uṅkhitavantaḥ
Accusativeuṅkhitavantam uṅkhitavantau uṅkhitavataḥ
Instrumentaluṅkhitavatā uṅkhitavadbhyām uṅkhitavadbhiḥ
Dativeuṅkhitavate uṅkhitavadbhyām uṅkhitavadbhyaḥ
Ablativeuṅkhitavataḥ uṅkhitavadbhyām uṅkhitavadbhyaḥ
Genitiveuṅkhitavataḥ uṅkhitavatoḥ uṅkhitavatām
Locativeuṅkhitavati uṅkhitavatoḥ uṅkhitavatsu

Compound uṅkhitavat -

Adverb -uṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria