Declension table of ?uṅkhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeuṅkhiṣyamāṇaḥ uṅkhiṣyamāṇau uṅkhiṣyamāṇāḥ
Vocativeuṅkhiṣyamāṇa uṅkhiṣyamāṇau uṅkhiṣyamāṇāḥ
Accusativeuṅkhiṣyamāṇam uṅkhiṣyamāṇau uṅkhiṣyamāṇān
Instrumentaluṅkhiṣyamāṇena uṅkhiṣyamāṇābhyām uṅkhiṣyamāṇaiḥ uṅkhiṣyamāṇebhiḥ
Dativeuṅkhiṣyamāṇāya uṅkhiṣyamāṇābhyām uṅkhiṣyamāṇebhyaḥ
Ablativeuṅkhiṣyamāṇāt uṅkhiṣyamāṇābhyām uṅkhiṣyamāṇebhyaḥ
Genitiveuṅkhiṣyamāṇasya uṅkhiṣyamāṇayoḥ uṅkhiṣyamāṇānām
Locativeuṅkhiṣyamāṇe uṅkhiṣyamāṇayoḥ uṅkhiṣyamāṇeṣu

Compound uṅkhiṣyamāṇa -

Adverb -uṅkhiṣyamāṇam -uṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria