तिङन्तावली ?उङ्ख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउङ्खति उङ्खतः उङ्खन्ति
मध्यमउङ्खसि उङ्खथः उङ्खथ
उत्तमउङ्खामि उङ्खावः उङ्खामः


आत्मनेपदेएकद्विबहु
प्रथमउङ्खते उङ्खेते उङ्खन्ते
मध्यमउङ्खसे उङ्खेथे उङ्खध्वे
उत्तमउङ्खे उङ्खावहे उङ्खामहे


कर्मणिएकद्विबहु
प्रथमउङ्ख्यते उङ्ख्येते उङ्ख्यन्ते
मध्यमउङ्ख्यसे उङ्ख्येथे उङ्ख्यध्वे
उत्तमउङ्ख्ये उङ्ख्यावहे उङ्ख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔङ्खत् औङ्खताम् औङ्खन्
मध्यमऔङ्खः औङ्खतम् औङ्खत
उत्तमऔङ्खम् औङ्खाव औङ्खाम


आत्मनेपदेएकद्विबहु
प्रथमऔङ्खत औङ्खेताम् औङ्खन्त
मध्यमऔङ्खथाः औङ्खेथाम् औङ्खध्वम्
उत्तमऔङ्खे औङ्खावहि औङ्खामहि


कर्मणिएकद्विबहु
प्रथमऔङ्ख्यत औङ्ख्येताम् औङ्ख्यन्त
मध्यमऔङ्ख्यथाः औङ्ख्येथाम् औङ्ख्यध्वम्
उत्तमऔङ्ख्ये औङ्ख्यावहि औङ्ख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउङ्खेत् उङ्खेताम् उङ्खेयुः
मध्यमउङ्खेः उङ्खेतम् उङ्खेत
उत्तमउङ्खेयम् उङ्खेव उङ्खेम


आत्मनेपदेएकद्विबहु
प्रथमउङ्खेत उङ्खेयाताम् उङ्खेरन्
मध्यमउङ्खेथाः उङ्खेयाथाम् उङ्खेध्वम्
उत्तमउङ्खेय उङ्खेवहि उङ्खेमहि


कर्मणिएकद्विबहु
प्रथमउङ्ख्येत उङ्ख्येयाताम् उङ्ख्येरन्
मध्यमउङ्ख्येथाः उङ्ख्येयाथाम् उङ्ख्येध्वम्
उत्तमउङ्ख्येय उङ्ख्येवहि उङ्ख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउङ्खतु उङ्खताम् उङ्खन्तु
मध्यमउङ्ख उङ्खतम् उङ्खत
उत्तमउङ्खानि उङ्खाव उङ्खाम


आत्मनेपदेएकद्विबहु
प्रथमउङ्खताम् उङ्खेताम् उङ्खन्ताम्
मध्यमउङ्खस्व उङ्खेथाम् उङ्खध्वम्
उत्तमउङ्खै उङ्खावहै उङ्खामहै


कर्मणिएकद्विबहु
प्रथमउङ्ख्यताम् उङ्ख्येताम् उङ्ख्यन्ताम्
मध्यमउङ्ख्यस्व उङ्ख्येथाम् उङ्ख्यध्वम्
उत्तमउङ्ख्यै उङ्ख्यावहै उङ्ख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउङ्खिष्यति उङ्खिष्यतः उङ्खिष्यन्ति
मध्यमउङ्खिष्यसि उङ्खिष्यथः उङ्खिष्यथ
उत्तमउङ्खिष्यामि उङ्खिष्यावः उङ्खिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउङ्खिष्यते उङ्खिष्येते उङ्खिष्यन्ते
मध्यमउङ्खिष्यसे उङ्खिष्येथे उङ्खिष्यध्वे
उत्तमउङ्खिष्ये उङ्खिष्यावहे उङ्खिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउङ्खिता उङ्खितारौ उङ्खितारः
मध्यमउङ्खितासि उङ्खितास्थः उङ्खितास्थ
उत्तमउङ्खितास्मि उङ्खितास्वः उङ्खितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोङ्ख ऊङ्खतुः ऊङ्खुः
मध्यमउवोङ्खिथ ऊङ्खथुः ऊङ्ख
उत्तमउवोङ्ख ऊङ्खिव ऊङ्खिम


आत्मनेपदेएकद्विबहु
प्रथमऊङ्खे ऊङ्खाते ऊङ्खिरे
मध्यमऊङ्खिषे ऊङ्खाथे ऊङ्खिध्वे
उत्तमऊङ्खे ऊङ्खिवहे ऊङ्खिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउङ्ख्यात् उङ्ख्यास्ताम् उङ्ख्यासुः
मध्यमउङ्ख्याः उङ्ख्यास्तम् उङ्ख्यास्त
उत्तमउङ्ख्यासम् उङ्ख्यास्व उङ्ख्यास्म

कृदन्त

क्त
उङ्खित m. n. उङ्खिता f.

क्तवतु
उङ्खितवत् m. n. उङ्खितवती f.

शतृ
उङ्खत् m. n. उङ्खन्ती f.

शानच्
उङ्खमान m. n. उङ्खमाना f.

शानच् कर्मणि
उङ्ख्यमान m. n. उङ्ख्यमाना f.

लुडादेश पर
उङ्खिष्यत् m. n. उङ्खिष्यन्ती f.

लुडादेश आत्म
उङ्खिष्यमाण m. n. उङ्खिष्यमाणा f.

तव्य
उङ्खितव्य m. n. उङ्खितव्या f.

यत्
उङ्ख्य m. n. उङ्ख्या f.

अनीयर्
उङ्खनीय m. n. उङ्खनीया f.

लिडादेश पर
ऊङ्खिवस् m. n. ऊङ्खुषी f.

लिडादेश आत्म
ऊङ्खान m. n. ऊङ्खाना f.

अव्यय

तुमुन्
उङ्खितुम्

क्त्वा
उङ्खित्वा

ल्यप्
॰उङ्ख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria