Declension table of ?ūṅkhānā

Deva

FeminineSingularDualPlural
Nominativeūṅkhānā ūṅkhāne ūṅkhānāḥ
Vocativeūṅkhāne ūṅkhāne ūṅkhānāḥ
Accusativeūṅkhānām ūṅkhāne ūṅkhānāḥ
Instrumentalūṅkhānayā ūṅkhānābhyām ūṅkhānābhiḥ
Dativeūṅkhānāyai ūṅkhānābhyām ūṅkhānābhyaḥ
Ablativeūṅkhānāyāḥ ūṅkhānābhyām ūṅkhānābhyaḥ
Genitiveūṅkhānāyāḥ ūṅkhānayoḥ ūṅkhānānām
Locativeūṅkhānāyām ūṅkhānayoḥ ūṅkhānāsu

Adverb -ūṅkhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria