Conjugation tables of ?tūṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttūṇayāmi tūṇayāvaḥ tūṇayāmaḥ
Secondtūṇayasi tūṇayathaḥ tūṇayatha
Thirdtūṇayati tūṇayataḥ tūṇayanti


MiddleSingularDualPlural
Firsttūṇaye tūṇayāvahe tūṇayāmahe
Secondtūṇayase tūṇayethe tūṇayadhve
Thirdtūṇayate tūṇayete tūṇayante


PassiveSingularDualPlural
Firsttūṇye tūṇyāvahe tūṇyāmahe
Secondtūṇyase tūṇyethe tūṇyadhve
Thirdtūṇyate tūṇyete tūṇyante


Imperfect

ActiveSingularDualPlural
Firstatūṇayam atūṇayāva atūṇayāma
Secondatūṇayaḥ atūṇayatam atūṇayata
Thirdatūṇayat atūṇayatām atūṇayan


MiddleSingularDualPlural
Firstatūṇaye atūṇayāvahi atūṇayāmahi
Secondatūṇayathāḥ atūṇayethām atūṇayadhvam
Thirdatūṇayata atūṇayetām atūṇayanta


PassiveSingularDualPlural
Firstatūṇye atūṇyāvahi atūṇyāmahi
Secondatūṇyathāḥ atūṇyethām atūṇyadhvam
Thirdatūṇyata atūṇyetām atūṇyanta


Optative

ActiveSingularDualPlural
Firsttūṇayeyam tūṇayeva tūṇayema
Secondtūṇayeḥ tūṇayetam tūṇayeta
Thirdtūṇayet tūṇayetām tūṇayeyuḥ


MiddleSingularDualPlural
Firsttūṇayeya tūṇayevahi tūṇayemahi
Secondtūṇayethāḥ tūṇayeyāthām tūṇayedhvam
Thirdtūṇayeta tūṇayeyātām tūṇayeran


PassiveSingularDualPlural
Firsttūṇyeya tūṇyevahi tūṇyemahi
Secondtūṇyethāḥ tūṇyeyāthām tūṇyedhvam
Thirdtūṇyeta tūṇyeyātām tūṇyeran


Imperative

ActiveSingularDualPlural
Firsttūṇayāni tūṇayāva tūṇayāma
Secondtūṇaya tūṇayatam tūṇayata
Thirdtūṇayatu tūṇayatām tūṇayantu


MiddleSingularDualPlural
Firsttūṇayai tūṇayāvahai tūṇayāmahai
Secondtūṇayasva tūṇayethām tūṇayadhvam
Thirdtūṇayatām tūṇayetām tūṇayantām


PassiveSingularDualPlural
Firsttūṇyai tūṇyāvahai tūṇyāmahai
Secondtūṇyasva tūṇyethām tūṇyadhvam
Thirdtūṇyatām tūṇyetām tūṇyantām


Future

ActiveSingularDualPlural
Firsttūṇayiṣyāmi tūṇayiṣyāvaḥ tūṇayiṣyāmaḥ
Secondtūṇayiṣyasi tūṇayiṣyathaḥ tūṇayiṣyatha
Thirdtūṇayiṣyati tūṇayiṣyataḥ tūṇayiṣyanti


MiddleSingularDualPlural
Firsttūṇayiṣye tūṇayiṣyāvahe tūṇayiṣyāmahe
Secondtūṇayiṣyase tūṇayiṣyethe tūṇayiṣyadhve
Thirdtūṇayiṣyate tūṇayiṣyete tūṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttūṇayitāsmi tūṇayitāsvaḥ tūṇayitāsmaḥ
Secondtūṇayitāsi tūṇayitāsthaḥ tūṇayitāstha
Thirdtūṇayitā tūṇayitārau tūṇayitāraḥ

Participles

Past Passive Participle
tūṇita m. n. tūṇitā f.

Past Active Participle
tūṇitavat m. n. tūṇitavatī f.

Present Active Participle
tūṇayat m. n. tūṇayantī f.

Present Middle Participle
tūṇayamāna m. n. tūṇayamānā f.

Present Passive Participle
tūṇyamāna m. n. tūṇyamānā f.

Future Active Participle
tūṇayiṣyat m. n. tūṇayiṣyantī f.

Future Middle Participle
tūṇayiṣyamāṇa m. n. tūṇayiṣyamāṇā f.

Future Passive Participle
tūṇayitavya m. n. tūṇayitavyā f.

Future Passive Participle
tūṇya m. n. tūṇyā f.

Future Passive Participle
tūṇanīya m. n. tūṇanīyā f.

Indeclinable forms

Infinitive
tūṇayitum

Absolutive
tūṇayitvā

Absolutive
-tūṇya

Periphrastic Perfect
tūṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria