Declension table of ?tūṇitavat

Deva

MasculineSingularDualPlural
Nominativetūṇitavān tūṇitavantau tūṇitavantaḥ
Vocativetūṇitavan tūṇitavantau tūṇitavantaḥ
Accusativetūṇitavantam tūṇitavantau tūṇitavataḥ
Instrumentaltūṇitavatā tūṇitavadbhyām tūṇitavadbhiḥ
Dativetūṇitavate tūṇitavadbhyām tūṇitavadbhyaḥ
Ablativetūṇitavataḥ tūṇitavadbhyām tūṇitavadbhyaḥ
Genitivetūṇitavataḥ tūṇitavatoḥ tūṇitavatām
Locativetūṇitavati tūṇitavatoḥ tūṇitavatsu

Compound tūṇitavat -

Adverb -tūṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria