Declension table of ?tūṇita

Deva

MasculineSingularDualPlural
Nominativetūṇitaḥ tūṇitau tūṇitāḥ
Vocativetūṇita tūṇitau tūṇitāḥ
Accusativetūṇitam tūṇitau tūṇitān
Instrumentaltūṇitena tūṇitābhyām tūṇitaiḥ tūṇitebhiḥ
Dativetūṇitāya tūṇitābhyām tūṇitebhyaḥ
Ablativetūṇitāt tūṇitābhyām tūṇitebhyaḥ
Genitivetūṇitasya tūṇitayoḥ tūṇitānām
Locativetūṇite tūṇitayoḥ tūṇiteṣu

Compound tūṇita -

Adverb -tūṇitam -tūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria