Declension table of ?tūṇyamāna

Deva

MasculineSingularDualPlural
Nominativetūṇyamānaḥ tūṇyamānau tūṇyamānāḥ
Vocativetūṇyamāna tūṇyamānau tūṇyamānāḥ
Accusativetūṇyamānam tūṇyamānau tūṇyamānān
Instrumentaltūṇyamānena tūṇyamānābhyām tūṇyamānaiḥ tūṇyamānebhiḥ
Dativetūṇyamānāya tūṇyamānābhyām tūṇyamānebhyaḥ
Ablativetūṇyamānāt tūṇyamānābhyām tūṇyamānebhyaḥ
Genitivetūṇyamānasya tūṇyamānayoḥ tūṇyamānānām
Locativetūṇyamāne tūṇyamānayoḥ tūṇyamāneṣu

Compound tūṇyamāna -

Adverb -tūṇyamānam -tūṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria