तिङन्तावली ?तूण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतूणयति तूणयतः तूणयन्ति
मध्यमतूणयसि तूणयथः तूणयथ
उत्तमतूणयामि तूणयावः तूणयामः


आत्मनेपदेएकद्विबहु
प्रथमतूणयते तूणयेते तूणयन्ते
मध्यमतूणयसे तूणयेथे तूणयध्वे
उत्तमतूणये तूणयावहे तूणयामहे


कर्मणिएकद्विबहु
प्रथमतूण्यते तूण्येते तूण्यन्ते
मध्यमतूण्यसे तूण्येथे तूण्यध्वे
उत्तमतूण्ये तूण्यावहे तूण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतूणयत् अतूणयताम् अतूणयन्
मध्यमअतूणयः अतूणयतम् अतूणयत
उत्तमअतूणयम् अतूणयाव अतूणयाम


आत्मनेपदेएकद्विबहु
प्रथमअतूणयत अतूणयेताम् अतूणयन्त
मध्यमअतूणयथाः अतूणयेथाम् अतूणयध्वम्
उत्तमअतूणये अतूणयावहि अतूणयामहि


कर्मणिएकद्विबहु
प्रथमअतूण्यत अतूण्येताम् अतूण्यन्त
मध्यमअतूण्यथाः अतूण्येथाम् अतूण्यध्वम्
उत्तमअतूण्ये अतूण्यावहि अतूण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतूणयेत् तूणयेताम् तूणयेयुः
मध्यमतूणयेः तूणयेतम् तूणयेत
उत्तमतूणयेयम् तूणयेव तूणयेम


आत्मनेपदेएकद्विबहु
प्रथमतूणयेत तूणयेयाताम् तूणयेरन्
मध्यमतूणयेथाः तूणयेयाथाम् तूणयेध्वम्
उत्तमतूणयेय तूणयेवहि तूणयेमहि


कर्मणिएकद्विबहु
प्रथमतूण्येत तूण्येयाताम् तूण्येरन्
मध्यमतूण्येथाः तूण्येयाथाम् तूण्येध्वम्
उत्तमतूण्येय तूण्येवहि तूण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतूणयतु तूणयताम् तूणयन्तु
मध्यमतूणय तूणयतम् तूणयत
उत्तमतूणयानि तूणयाव तूणयाम


आत्मनेपदेएकद्विबहु
प्रथमतूणयताम् तूणयेताम् तूणयन्ताम्
मध्यमतूणयस्व तूणयेथाम् तूणयध्वम्
उत्तमतूणयै तूणयावहै तूणयामहै


कर्मणिएकद्विबहु
प्रथमतूण्यताम् तूण्येताम् तूण्यन्ताम्
मध्यमतूण्यस्व तूण्येथाम् तूण्यध्वम्
उत्तमतूण्यै तूण्यावहै तूण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतूणयिष्यति तूणयिष्यतः तूणयिष्यन्ति
मध्यमतूणयिष्यसि तूणयिष्यथः तूणयिष्यथ
उत्तमतूणयिष्यामि तूणयिष्यावः तूणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतूणयिष्यते तूणयिष्येते तूणयिष्यन्ते
मध्यमतूणयिष्यसे तूणयिष्येथे तूणयिष्यध्वे
उत्तमतूणयिष्ये तूणयिष्यावहे तूणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतूणयिता तूणयितारौ तूणयितारः
मध्यमतूणयितासि तूणयितास्थः तूणयितास्थ
उत्तमतूणयितास्मि तूणयितास्वः तूणयितास्मः

कृदन्त

क्त
तूणित m. n. तूणिता f.

क्तवतु
तूणितवत् m. n. तूणितवती f.

शतृ
तूणयत् m. n. तूणयन्ती f.

शानच्
तूणयमान m. n. तूणयमाना f.

शानच् कर्मणि
तूण्यमान m. n. तूण्यमाना f.

लुडादेश पर
तूणयिष्यत् m. n. तूणयिष्यन्ती f.

लुडादेश आत्म
तूणयिष्यमाण m. n. तूणयिष्यमाणा f.

तव्य
तूणयितव्य m. n. तूणयितव्या f.

यत्
तूण्य m. n. तूण्या f.

अनीयर्
तूणनीय m. n. तूणनीया f.

अव्यय

तुमुन्
तूणयितुम्

क्त्वा
तूणयित्वा

ल्यप्
॰तूण्य

लिट्
तूणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria