Declension table of ?tūṇitā

Deva

FeminineSingularDualPlural
Nominativetūṇitā tūṇite tūṇitāḥ
Vocativetūṇite tūṇite tūṇitāḥ
Accusativetūṇitām tūṇite tūṇitāḥ
Instrumentaltūṇitayā tūṇitābhyām tūṇitābhiḥ
Dativetūṇitāyai tūṇitābhyām tūṇitābhyaḥ
Ablativetūṇitāyāḥ tūṇitābhyām tūṇitābhyaḥ
Genitivetūṇitāyāḥ tūṇitayoḥ tūṇitānām
Locativetūṇitāyām tūṇitayoḥ tūṇitāsu

Adverb -tūṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria