Declension table of ?tūṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetūṇayiṣyamāṇam tūṇayiṣyamāṇe tūṇayiṣyamāṇāni
Vocativetūṇayiṣyamāṇa tūṇayiṣyamāṇe tūṇayiṣyamāṇāni
Accusativetūṇayiṣyamāṇam tūṇayiṣyamāṇe tūṇayiṣyamāṇāni
Instrumentaltūṇayiṣyamāṇena tūṇayiṣyamāṇābhyām tūṇayiṣyamāṇaiḥ
Dativetūṇayiṣyamāṇāya tūṇayiṣyamāṇābhyām tūṇayiṣyamāṇebhyaḥ
Ablativetūṇayiṣyamāṇāt tūṇayiṣyamāṇābhyām tūṇayiṣyamāṇebhyaḥ
Genitivetūṇayiṣyamāṇasya tūṇayiṣyamāṇayoḥ tūṇayiṣyamāṇānām
Locativetūṇayiṣyamāṇe tūṇayiṣyamāṇayoḥ tūṇayiṣyamāṇeṣu

Compound tūṇayiṣyamāṇa -

Adverb -tūṇayiṣyamāṇam -tūṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria