Declension table of ?tūṇita

Deva

NeuterSingularDualPlural
Nominativetūṇitam tūṇite tūṇitāni
Vocativetūṇita tūṇite tūṇitāni
Accusativetūṇitam tūṇite tūṇitāni
Instrumentaltūṇitena tūṇitābhyām tūṇitaiḥ
Dativetūṇitāya tūṇitābhyām tūṇitebhyaḥ
Ablativetūṇitāt tūṇitābhyām tūṇitebhyaḥ
Genitivetūṇitasya tūṇitayoḥ tūṇitānām
Locativetūṇite tūṇitayoḥ tūṇiteṣu

Compound tūṇita -

Adverb -tūṇitam -tūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria