Declension table of ?tūṇitavatī

Deva

FeminineSingularDualPlural
Nominativetūṇitavatī tūṇitavatyau tūṇitavatyaḥ
Vocativetūṇitavati tūṇitavatyau tūṇitavatyaḥ
Accusativetūṇitavatīm tūṇitavatyau tūṇitavatīḥ
Instrumentaltūṇitavatyā tūṇitavatībhyām tūṇitavatībhiḥ
Dativetūṇitavatyai tūṇitavatībhyām tūṇitavatībhyaḥ
Ablativetūṇitavatyāḥ tūṇitavatībhyām tūṇitavatībhyaḥ
Genitivetūṇitavatyāḥ tūṇitavatyoḥ tūṇitavatīnām
Locativetūṇitavatyām tūṇitavatyoḥ tūṇitavatīṣu

Compound tūṇitavati - tūṇitavatī -

Adverb -tūṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria