Declension table of ?tūṇyamāna

Deva

NeuterSingularDualPlural
Nominativetūṇyamānam tūṇyamāne tūṇyamānāni
Vocativetūṇyamāna tūṇyamāne tūṇyamānāni
Accusativetūṇyamānam tūṇyamāne tūṇyamānāni
Instrumentaltūṇyamānena tūṇyamānābhyām tūṇyamānaiḥ
Dativetūṇyamānāya tūṇyamānābhyām tūṇyamānebhyaḥ
Ablativetūṇyamānāt tūṇyamānābhyām tūṇyamānebhyaḥ
Genitivetūṇyamānasya tūṇyamānayoḥ tūṇyamānānām
Locativetūṇyamāne tūṇyamānayoḥ tūṇyamāneṣu

Compound tūṇyamāna -

Adverb -tūṇyamānam -tūṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria