Declension table of ?tūṇayitavya

Deva

NeuterSingularDualPlural
Nominativetūṇayitavyam tūṇayitavye tūṇayitavyāni
Vocativetūṇayitavya tūṇayitavye tūṇayitavyāni
Accusativetūṇayitavyam tūṇayitavye tūṇayitavyāni
Instrumentaltūṇayitavyena tūṇayitavyābhyām tūṇayitavyaiḥ
Dativetūṇayitavyāya tūṇayitavyābhyām tūṇayitavyebhyaḥ
Ablativetūṇayitavyāt tūṇayitavyābhyām tūṇayitavyebhyaḥ
Genitivetūṇayitavyasya tūṇayitavyayoḥ tūṇayitavyānām
Locativetūṇayitavye tūṇayitavyayoḥ tūṇayitavyeṣu

Compound tūṇayitavya -

Adverb -tūṇayitavyam -tūṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria