Declension table of ?tūṇayitavya

Deva

MasculineSingularDualPlural
Nominativetūṇayitavyaḥ tūṇayitavyau tūṇayitavyāḥ
Vocativetūṇayitavya tūṇayitavyau tūṇayitavyāḥ
Accusativetūṇayitavyam tūṇayitavyau tūṇayitavyān
Instrumentaltūṇayitavyena tūṇayitavyābhyām tūṇayitavyaiḥ tūṇayitavyebhiḥ
Dativetūṇayitavyāya tūṇayitavyābhyām tūṇayitavyebhyaḥ
Ablativetūṇayitavyāt tūṇayitavyābhyām tūṇayitavyebhyaḥ
Genitivetūṇayitavyasya tūṇayitavyayoḥ tūṇayitavyānām
Locativetūṇayitavye tūṇayitavyayoḥ tūṇayitavyeṣu

Compound tūṇayitavya -

Adverb -tūṇayitavyam -tūṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria