Conjugation tables of tudādi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttudādiyāmi tudādiyāvaḥ tudādiyāmaḥ
Secondtudādiyasi tudādiyathaḥ tudādiyatha
Thirdtudādiyati tudādiyataḥ tudādiyanti


MiddleSingularDualPlural
Firsttudādiye tudādiyāvahe tudādiyāmahe
Secondtudādiyase tudādiyethe tudādiyadhve
Thirdtudādiyate tudādiyete tudādiyante


PassiveSingularDualPlural
Firsttudādīye tudādīyāvahe tudādīyāmahe
Secondtudādīyase tudādīyethe tudādīyadhve
Thirdtudādīyate tudādīyete tudādīyante


Imperfect

ActiveSingularDualPlural
Firstatudādiyam atudādiyāva atudādiyāma
Secondatudādiyaḥ atudādiyatam atudādiyata
Thirdatudādiyat atudādiyatām atudādiyan


MiddleSingularDualPlural
Firstatudādiye atudādiyāvahi atudādiyāmahi
Secondatudādiyathāḥ atudādiyethām atudādiyadhvam
Thirdatudādiyata atudādiyetām atudādiyanta


PassiveSingularDualPlural
Firstatudādīye atudādīyāvahi atudādīyāmahi
Secondatudādīyathāḥ atudādīyethām atudādīyadhvam
Thirdatudādīyata atudādīyetām atudādīyanta


Optative

ActiveSingularDualPlural
Firsttudādiyeyam tudādiyeva tudādiyema
Secondtudādiyeḥ tudādiyetam tudādiyeta
Thirdtudādiyet tudādiyetām tudādiyeyuḥ


MiddleSingularDualPlural
Firsttudādiyeya tudādiyevahi tudādiyemahi
Secondtudādiyethāḥ tudādiyeyāthām tudādiyedhvam
Thirdtudādiyeta tudādiyeyātām tudādiyeran


PassiveSingularDualPlural
Firsttudādīyeya tudādīyevahi tudādīyemahi
Secondtudādīyethāḥ tudādīyeyāthām tudādīyedhvam
Thirdtudādīyeta tudādīyeyātām tudādīyeran


Imperative

ActiveSingularDualPlural
Firsttudādiyāni tudādiyāva tudādiyāma
Secondtudādiya tudādiyatam tudādiyata
Thirdtudādiyatu tudādiyatām tudādiyantu


MiddleSingularDualPlural
Firsttudādiyai tudādiyāvahai tudādiyāmahai
Secondtudādiyasva tudādiyethām tudādiyadhvam
Thirdtudādiyatām tudādiyetām tudādiyantām


PassiveSingularDualPlural
Firsttudādīyai tudādīyāvahai tudādīyāmahai
Secondtudādīyasva tudādīyethām tudādīyadhvam
Thirdtudādīyatām tudādīyetām tudādīyantām


Future

ActiveSingularDualPlural
Firsttudādayiṣyāmi tudādayiṣyāvaḥ tudādayiṣyāmaḥ
Secondtudādayiṣyasi tudādayiṣyathaḥ tudādayiṣyatha
Thirdtudādayiṣyati tudādayiṣyataḥ tudādayiṣyanti


MiddleSingularDualPlural
Firsttudādayiṣye tudādayiṣyāvahe tudādayiṣyāmahe
Secondtudādayiṣyase tudādayiṣyethe tudādayiṣyadhve
Thirdtudādayiṣyate tudādayiṣyete tudādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttudādayitāsmi tudādayitāsvaḥ tudādayitāsmaḥ
Secondtudādayitāsi tudādayitāsthaḥ tudādayitāstha
Thirdtudādayitā tudādayitārau tudādayitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutudādya tutudādāya tutudādīva tutudādiyiva tutudādīma tutudādiyima
Secondtutudādītha tutudāditha tutudādiyathuḥ tutudādiya
Thirdtutudādāya tutudādiyatuḥ tutudādiyuḥ


MiddleSingularDualPlural
Firsttutudādiye tutudādiyivahe tutudādiyimahe
Secondtutudādiyiṣe tutudādiyāthe tutudādiyidhve
Thirdtutudādiye tutudādiyāte tutudādiyire


Benedictive

ActiveSingularDualPlural
Firsttudādīyāsam tudādīyāsva tudādīyāsma
Secondtudādīyāḥ tudādīyāstam tudādīyāsta
Thirdtudādīyāt tudādīyāstām tudādīyāsuḥ

Participles

Past Passive Participle
tudādīta m. n. tudādītā f.

Past Active Participle
tudādītavat m. n. tudādītavatī f.

Present Active Participle
tudādiyat m. n. tudādiyantī f.

Present Middle Participle
tudādiyamāna m. n. tudādiyamānā f.

Present Passive Participle
tudādīyamāna m. n. tudādīyamānā f.

Future Active Participle
tudādayiṣyat m. n. tudādayiṣyantī f.

Future Middle Participle
tudādayiṣyamāṇa m. n. tudādayiṣyamāṇā f.

Future Passive Participle
tudādayitavya m. n. tudādayitavyā f.

Future Passive Participle
tudādeya m. n. tudādeyā f.

Future Passive Participle
tudādayanīya m. n. tudādayanīyā f.

Perfect Active Participle
tutudādivas m. n. tutudādyuṣī f.

Perfect Middle Participle
tutudādyāna m. n. tutudādyānā f.

Indeclinable forms

Infinitive
tudādayitum

Absolutive
tudādītvā

Absolutive
-tudādītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria