Declension table of ?tudādītavat

Deva

NeuterSingularDualPlural
Nominativetudādītavat tudādītavantī tudādītavatī tudādītavanti
Vocativetudādītavat tudādītavantī tudādītavatī tudādītavanti
Accusativetudādītavat tudādītavantī tudādītavatī tudādītavanti
Instrumentaltudādītavatā tudādītavadbhyām tudādītavadbhiḥ
Dativetudādītavate tudādītavadbhyām tudādītavadbhyaḥ
Ablativetudādītavataḥ tudādītavadbhyām tudādītavadbhyaḥ
Genitivetudādītavataḥ tudādītavatoḥ tudādītavatām
Locativetudādītavati tudādītavatoḥ tudādītavatsu

Adverb -tudādītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria