Declension table of ?tutudādivas

Deva

MasculineSingularDualPlural
Nominativetutudādivān tutudādivāṃsau tutudādivāṃsaḥ
Vocativetutudādivan tutudādivāṃsau tutudādivāṃsaḥ
Accusativetutudādivāṃsam tutudādivāṃsau tutudāduṣaḥ
Instrumentaltutudāduṣā tutudādivadbhyām tutudādivadbhiḥ
Dativetutudāduṣe tutudādivadbhyām tutudādivadbhyaḥ
Ablativetutudāduṣaḥ tutudādivadbhyām tutudādivadbhyaḥ
Genitivetutudāduṣaḥ tutudāduṣoḥ tutudāduṣām
Locativetutudāduṣi tutudāduṣoḥ tutudādivatsu

Compound tutudādivat -

Adverb -tutudādivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria