Declension table of ?tudādītavat

Deva

MasculineSingularDualPlural
Nominativetudādītavān tudādītavantau tudādītavantaḥ
Vocativetudādītavan tudādītavantau tudādītavantaḥ
Accusativetudādītavantam tudādītavantau tudādītavataḥ
Instrumentaltudādītavatā tudādītavadbhyām tudādītavadbhiḥ
Dativetudādītavate tudādītavadbhyām tudādītavadbhyaḥ
Ablativetudādītavataḥ tudādītavadbhyām tudādītavadbhyaḥ
Genitivetudādītavataḥ tudādītavatoḥ tudādītavatām
Locativetudādītavati tudādītavatoḥ tudādītavatsu

Compound tudādītavat -

Adverb -tudādītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria