Declension table of ?tudādayiṣyat

Deva

MasculineSingularDualPlural
Nominativetudādayiṣyan tudādayiṣyantau tudādayiṣyantaḥ
Vocativetudādayiṣyan tudādayiṣyantau tudādayiṣyantaḥ
Accusativetudādayiṣyantam tudādayiṣyantau tudādayiṣyataḥ
Instrumentaltudādayiṣyatā tudādayiṣyadbhyām tudādayiṣyadbhiḥ
Dativetudādayiṣyate tudādayiṣyadbhyām tudādayiṣyadbhyaḥ
Ablativetudādayiṣyataḥ tudādayiṣyadbhyām tudādayiṣyadbhyaḥ
Genitivetudādayiṣyataḥ tudādayiṣyatoḥ tudādayiṣyatām
Locativetudādayiṣyati tudādayiṣyatoḥ tudādayiṣyatsu

Compound tudādayiṣyat -

Adverb -tudādayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria