Declension table of ?tudādeya

Deva

MasculineSingularDualPlural
Nominativetudādeyaḥ tudādeyau tudādeyāḥ
Vocativetudādeya tudādeyau tudādeyāḥ
Accusativetudādeyam tudādeyau tudādeyān
Instrumentaltudādeyena tudādeyābhyām tudādeyaiḥ tudādeyebhiḥ
Dativetudādeyāya tudādeyābhyām tudādeyebhyaḥ
Ablativetudādeyāt tudādeyābhyām tudādeyebhyaḥ
Genitivetudādeyasya tudādeyayoḥ tudādeyānām
Locativetudādeye tudādeyayoḥ tudādeyeṣu

Compound tudādeya -

Adverb -tudādeyam -tudādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria