Declension table of ?tudādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetudādayiṣyamāṇā tudādayiṣyamāṇe tudādayiṣyamāṇāḥ
Vocativetudādayiṣyamāṇe tudādayiṣyamāṇe tudādayiṣyamāṇāḥ
Accusativetudādayiṣyamāṇām tudādayiṣyamāṇe tudādayiṣyamāṇāḥ
Instrumentaltudādayiṣyamāṇayā tudādayiṣyamāṇābhyām tudādayiṣyamāṇābhiḥ
Dativetudādayiṣyamāṇāyai tudādayiṣyamāṇābhyām tudādayiṣyamāṇābhyaḥ
Ablativetudādayiṣyamāṇāyāḥ tudādayiṣyamāṇābhyām tudādayiṣyamāṇābhyaḥ
Genitivetudādayiṣyamāṇāyāḥ tudādayiṣyamāṇayoḥ tudādayiṣyamāṇānām
Locativetudādayiṣyamāṇāyām tudādayiṣyamāṇayoḥ tudādayiṣyamāṇāsu

Adverb -tudādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria