Declension table of ?tudādītavatī

Deva

FeminineSingularDualPlural
Nominativetudādītavatī tudādītavatyau tudādītavatyaḥ
Vocativetudādītavati tudādītavatyau tudādītavatyaḥ
Accusativetudādītavatīm tudādītavatyau tudādītavatīḥ
Instrumentaltudādītavatyā tudādītavatībhyām tudādītavatībhiḥ
Dativetudādītavatyai tudādītavatībhyām tudādītavatībhyaḥ
Ablativetudādītavatyāḥ tudādītavatībhyām tudādītavatībhyaḥ
Genitivetudādītavatyāḥ tudādītavatyoḥ tudādītavatīnām
Locativetudādītavatyām tudādītavatyoḥ tudādītavatīṣu

Compound tudādītavati - tudādītavatī -

Adverb -tudādītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria