Declension table of ?tutudādyāna

Deva

NeuterSingularDualPlural
Nominativetutudādyānam tutudādyāne tutudādyānāni
Vocativetutudādyāna tutudādyāne tutudādyānāni
Accusativetutudādyānam tutudādyāne tutudādyānāni
Instrumentaltutudādyānena tutudādyānābhyām tutudādyānaiḥ
Dativetutudādyānāya tutudādyānābhyām tutudādyānebhyaḥ
Ablativetutudādyānāt tutudādyānābhyām tutudādyānebhyaḥ
Genitivetutudādyānasya tutudādyānayoḥ tutudādyānānām
Locativetutudādyāne tutudādyānayoḥ tutudādyāneṣu

Compound tutudādyāna -

Adverb -tutudādyānam -tutudādyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria