Declension table of ?tudādayanīya

Deva

NeuterSingularDualPlural
Nominativetudādayanīyam tudādayanīye tudādayanīyāni
Vocativetudādayanīya tudādayanīye tudādayanīyāni
Accusativetudādayanīyam tudādayanīye tudādayanīyāni
Instrumentaltudādayanīyena tudādayanīyābhyām tudādayanīyaiḥ
Dativetudādayanīyāya tudādayanīyābhyām tudādayanīyebhyaḥ
Ablativetudādayanīyāt tudādayanīyābhyām tudādayanīyebhyaḥ
Genitivetudādayanīyasya tudādayanīyayoḥ tudādayanīyānām
Locativetudādayanīye tudādayanīyayoḥ tudādayanīyeṣu

Compound tudādayanīya -

Adverb -tudādayanīyam -tudādayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria