Declension table of ?tudādiyat

Deva

MasculineSingularDualPlural
Nominativetudādiyan tudādiyantau tudādiyantaḥ
Vocativetudādiyan tudādiyantau tudādiyantaḥ
Accusativetudādiyantam tudādiyantau tudādiyataḥ
Instrumentaltudādiyatā tudādiyadbhyām tudādiyadbhiḥ
Dativetudādiyate tudādiyadbhyām tudādiyadbhyaḥ
Ablativetudādiyataḥ tudādiyadbhyām tudādiyadbhyaḥ
Genitivetudādiyataḥ tudādiyatoḥ tudādiyatām
Locativetudādiyati tudādiyatoḥ tudādiyatsu

Compound tudādiyat -

Adverb -tudādiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria