Declension table of ?tudādīyamāna

Deva

NeuterSingularDualPlural
Nominativetudādīyamānam tudādīyamāne tudādīyamānāni
Vocativetudādīyamāna tudādīyamāne tudādīyamānāni
Accusativetudādīyamānam tudādīyamāne tudādīyamānāni
Instrumentaltudādīyamānena tudādīyamānābhyām tudādīyamānaiḥ
Dativetudādīyamānāya tudādīyamānābhyām tudādīyamānebhyaḥ
Ablativetudādīyamānāt tudādīyamānābhyām tudādīyamānebhyaḥ
Genitivetudādīyamānasya tudādīyamānayoḥ tudādīyamānānām
Locativetudādīyamāne tudādīyamānayoḥ tudādīyamāneṣu

Compound tudādīyamāna -

Adverb -tudādīyamānam -tudādīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria