Conjugation tables of ?tubh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttobhāmi tobhāvaḥ tobhāmaḥ
Secondtobhasi tobhathaḥ tobhatha
Thirdtobhati tobhataḥ tobhanti


MiddleSingularDualPlural
Firsttobhe tobhāvahe tobhāmahe
Secondtobhase tobhethe tobhadhve
Thirdtobhate tobhete tobhante


PassiveSingularDualPlural
Firsttubhye tubhyāvahe tubhyāmahe
Secondtubhyase tubhyethe tubhyadhve
Thirdtubhyate tubhyete tubhyante


Imperfect

ActiveSingularDualPlural
Firstatobham atobhāva atobhāma
Secondatobhaḥ atobhatam atobhata
Thirdatobhat atobhatām atobhan


MiddleSingularDualPlural
Firstatobhe atobhāvahi atobhāmahi
Secondatobhathāḥ atobhethām atobhadhvam
Thirdatobhata atobhetām atobhanta


PassiveSingularDualPlural
Firstatubhye atubhyāvahi atubhyāmahi
Secondatubhyathāḥ atubhyethām atubhyadhvam
Thirdatubhyata atubhyetām atubhyanta


Optative

ActiveSingularDualPlural
Firsttobheyam tobheva tobhema
Secondtobheḥ tobhetam tobheta
Thirdtobhet tobhetām tobheyuḥ


MiddleSingularDualPlural
Firsttobheya tobhevahi tobhemahi
Secondtobhethāḥ tobheyāthām tobhedhvam
Thirdtobheta tobheyātām tobheran


PassiveSingularDualPlural
Firsttubhyeya tubhyevahi tubhyemahi
Secondtubhyethāḥ tubhyeyāthām tubhyedhvam
Thirdtubhyeta tubhyeyātām tubhyeran


Imperative

ActiveSingularDualPlural
Firsttobhāni tobhāva tobhāma
Secondtobha tobhatam tobhata
Thirdtobhatu tobhatām tobhantu


MiddleSingularDualPlural
Firsttobhai tobhāvahai tobhāmahai
Secondtobhasva tobhethām tobhadhvam
Thirdtobhatām tobhetām tobhantām


PassiveSingularDualPlural
Firsttubhyai tubhyāvahai tubhyāmahai
Secondtubhyasva tubhyethām tubhyadhvam
Thirdtubhyatām tubhyetām tubhyantām


Future

ActiveSingularDualPlural
Firsttobhiṣyāmi tobhiṣyāvaḥ tobhiṣyāmaḥ
Secondtobhiṣyasi tobhiṣyathaḥ tobhiṣyatha
Thirdtobhiṣyati tobhiṣyataḥ tobhiṣyanti


MiddleSingularDualPlural
Firsttobhiṣye tobhiṣyāvahe tobhiṣyāmahe
Secondtobhiṣyase tobhiṣyethe tobhiṣyadhve
Thirdtobhiṣyate tobhiṣyete tobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttobhitāsmi tobhitāsvaḥ tobhitāsmaḥ
Secondtobhitāsi tobhitāsthaḥ tobhitāstha
Thirdtobhitā tobhitārau tobhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutobha tutubhiva tutubhima
Secondtutobhitha tutubhathuḥ tutubha
Thirdtutobha tutubhatuḥ tutubhuḥ


MiddleSingularDualPlural
Firsttutubhe tutubhivahe tutubhimahe
Secondtutubhiṣe tutubhāthe tutubhidhve
Thirdtutubhe tutubhāte tutubhire


Benedictive

ActiveSingularDualPlural
Firsttubhyāsam tubhyāsva tubhyāsma
Secondtubhyāḥ tubhyāstam tubhyāsta
Thirdtubhyāt tubhyāstām tubhyāsuḥ

Participles

Past Passive Participle
tubdha m. n. tubdhā f.

Past Active Participle
tubdhavat m. n. tubdhavatī f.

Present Active Participle
tobhat m. n. tobhantī f.

Present Middle Participle
tobhamāna m. n. tobhamānā f.

Present Passive Participle
tubhyamāna m. n. tubhyamānā f.

Future Active Participle
tobhiṣyat m. n. tobhiṣyantī f.

Future Middle Participle
tobhiṣyamāṇa m. n. tobhiṣyamāṇā f.

Future Passive Participle
tobhitavya m. n. tobhitavyā f.

Future Passive Participle
tobhya m. n. tobhyā f.

Future Passive Participle
tobhanīya m. n. tobhanīyā f.

Perfect Active Participle
tutubhvas m. n. tutubhuṣī f.

Perfect Middle Participle
tutubhāna m. n. tutubhānā f.

Indeclinable forms

Infinitive
tobhitum

Absolutive
tubdhvā

Absolutive
-tubhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria