Declension table of ?tobhitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tobhitavyaḥ | tobhitavyau | tobhitavyāḥ |
Vocative | tobhitavya | tobhitavyau | tobhitavyāḥ |
Accusative | tobhitavyam | tobhitavyau | tobhitavyān |
Instrumental | tobhitavyena | tobhitavyābhyām | tobhitavyaiḥ tobhitavyebhiḥ |
Dative | tobhitavyāya | tobhitavyābhyām | tobhitavyebhyaḥ |
Ablative | tobhitavyāt | tobhitavyābhyām | tobhitavyebhyaḥ |
Genitive | tobhitavyasya | tobhitavyayoḥ | tobhitavyānām |
Locative | tobhitavye | tobhitavyayoḥ | tobhitavyeṣu |