Declension table of tobhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetobhiṣyamāṇaḥ tobhiṣyamāṇau tobhiṣyamāṇāḥ
Vocativetobhiṣyamāṇa tobhiṣyamāṇau tobhiṣyamāṇāḥ
Accusativetobhiṣyamāṇam tobhiṣyamāṇau tobhiṣyamāṇān
Instrumentaltobhiṣyamāṇena tobhiṣyamāṇābhyām tobhiṣyamāṇaiḥ
Dativetobhiṣyamāṇāya tobhiṣyamāṇābhyām tobhiṣyamāṇebhyaḥ
Ablativetobhiṣyamāṇāt tobhiṣyamāṇābhyām tobhiṣyamāṇebhyaḥ
Genitivetobhiṣyamāṇasya tobhiṣyamāṇayoḥ tobhiṣyamāṇānām
Locativetobhiṣyamāṇe tobhiṣyamāṇayoḥ tobhiṣyamāṇeṣu

Compound tobhiṣyamāṇa -

Adverb -tobhiṣyamāṇam -tobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria