Declension table of ?tubhyamāna

Deva

NeuterSingularDualPlural
Nominativetubhyamānam tubhyamāne tubhyamānāni
Vocativetubhyamāna tubhyamāne tubhyamānāni
Accusativetubhyamānam tubhyamāne tubhyamānāni
Instrumentaltubhyamānena tubhyamānābhyām tubhyamānaiḥ
Dativetubhyamānāya tubhyamānābhyām tubhyamānebhyaḥ
Ablativetubhyamānāt tubhyamānābhyām tubhyamānebhyaḥ
Genitivetubhyamānasya tubhyamānayoḥ tubhyamānānām
Locativetubhyamāne tubhyamānayoḥ tubhyamāneṣu

Compound tubhyamāna -

Adverb -tubhyamānam -tubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria