Declension table of ?tobhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tobhitavyam | tobhitavye | tobhitavyāni |
Vocative | tobhitavya | tobhitavye | tobhitavyāni |
Accusative | tobhitavyam | tobhitavye | tobhitavyāni |
Instrumental | tobhitavyena | tobhitavyābhyām | tobhitavyaiḥ |
Dative | tobhitavyāya | tobhitavyābhyām | tobhitavyebhyaḥ |
Ablative | tobhitavyāt | tobhitavyābhyām | tobhitavyebhyaḥ |
Genitive | tobhitavyasya | tobhitavyayoḥ | tobhitavyānām |
Locative | tobhitavye | tobhitavyayoḥ | tobhitavyeṣu |