Declension table of ?tobhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetobhiṣyamāṇā tobhiṣyamāṇe tobhiṣyamāṇāḥ
Vocativetobhiṣyamāṇe tobhiṣyamāṇe tobhiṣyamāṇāḥ
Accusativetobhiṣyamāṇām tobhiṣyamāṇe tobhiṣyamāṇāḥ
Instrumentaltobhiṣyamāṇayā tobhiṣyamāṇābhyām tobhiṣyamāṇābhiḥ
Dativetobhiṣyamāṇāyai tobhiṣyamāṇābhyām tobhiṣyamāṇābhyaḥ
Ablativetobhiṣyamāṇāyāḥ tobhiṣyamāṇābhyām tobhiṣyamāṇābhyaḥ
Genitivetobhiṣyamāṇāyāḥ tobhiṣyamāṇayoḥ tobhiṣyamāṇānām
Locativetobhiṣyamāṇāyām tobhiṣyamāṇayoḥ tobhiṣyamāṇāsu

Adverb -tobhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria