Declension table of ?tobhantī

Deva

FeminineSingularDualPlural
Nominativetobhantī tobhantyau tobhantyaḥ
Vocativetobhanti tobhantyau tobhantyaḥ
Accusativetobhantīm tobhantyau tobhantīḥ
Instrumentaltobhantyā tobhantībhyām tobhantībhiḥ
Dativetobhantyai tobhantībhyām tobhantībhyaḥ
Ablativetobhantyāḥ tobhantībhyām tobhantībhyaḥ
Genitivetobhantyāḥ tobhantyoḥ tobhantīnām
Locativetobhantyām tobhantyoḥ tobhantīṣu

Compound tobhanti - tobhantī -

Adverb -tobhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria