Declension table of ?tutubhuṣī

Deva

FeminineSingularDualPlural
Nominativetutubhuṣī tutubhuṣyau tutubhuṣyaḥ
Vocativetutubhuṣi tutubhuṣyau tutubhuṣyaḥ
Accusativetutubhuṣīm tutubhuṣyau tutubhuṣīḥ
Instrumentaltutubhuṣyā tutubhuṣībhyām tutubhuṣībhiḥ
Dativetutubhuṣyai tutubhuṣībhyām tutubhuṣībhyaḥ
Ablativetutubhuṣyāḥ tutubhuṣībhyām tutubhuṣībhyaḥ
Genitivetutubhuṣyāḥ tutubhuṣyoḥ tutubhuṣīṇām
Locativetutubhuṣyām tutubhuṣyoḥ tutubhuṣīṣu

Compound tutubhuṣi - tutubhuṣī -

Adverb -tutubhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria